एतद् -यह ( पुल्लिंग ) , ,सर्वनाम शब्द के रूप        

 

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा एष: एतौ एते
द्वितीया एतम् , एनम् एतौ , एनौ एतान् ,एनान्
तृतीया एतेन , एनेन एताभ्याम् एतै:
चतुर्थी एतस्मै एताभ्याम् एतेभ्य:
पंचमी एतस्मात् , एतस्माद् एताभ्याम् एतेभ्य:
षष्ठी एतस्य एतयो: ,एनयो: एतेषाम्
सप्तमी एतस्मिन् एतयो: , एनयो: एतेषु

 


Comments are closed.

वेबसाइट के होम पेज पर जाने के लिए क्लिक करे

Donate Now

Please donate for the development of Hindi Language. We wish you for a little amount. Your little amount will help for improve the staff.

कृपया हिंदी भाषा के विकास के लिए दान करें। हम आपको थोड़ी राशि की कामना करते हैं। आपकी थोड़ी सी राशि कर्मचारियों को बेहतर बनाने में मदद करेगी।

[paytmpay]