शब्दरुप –

निम्न शब्दरुप पाठ्यक्रमानुसार दिये जा रहे हैं-
[संज्ञा शब्द ]

1. फल (अकारांत नपुंसकलिंग )

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमाफलम् फले फलानि
व्दितीयाफलम्फले फलानि
तृतीयाफलेन फलाभ्याम् फलै:
चतुर्थी फलायफलाभ्याम् फलेभ्य:
पंचमीफलात् फलाभ्याम् फलेभ्य:
षष्ठी फलस्य फलयो: फलानाम्
सप्तमीफले फलयो: फलेषु
सम्बोधनहे फल !हे फले ! हे फलानि !

नोट- - कमल , कुसुम, जल, मित्र ,ज्ञान , पुस्तक आदि शब्दो के रुप'फल' के समान चलते हैं |

2. मति शब्द (इकारान्त स्त्रीलिंग)

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा मति: मती मतय:
व्दितीया मतिम् मती मती:
तृतीया मत्या मतिभ्याम् मतिभि:
चतुर्थी मत्यै, मतये मतिभ्याम् मतिभ्य:
पंचमी मत्या:, मते: मतिभ्याम् मतिभ्य:
षष्ठी मत्या:, मते: मत्यो: मतीनाम्
सप्तमी मत्याम्,मतौ मत्यो: मतिषु
सम्बोधन हे मते ! हे मती! हे मतय:!

नोट - जाति, शक्ति,रात्रि, भक्ति,स्तुति,नीति आदि इकारांत स्त्रीलिंग शब्दो के रुप " मति" के समान चलेंगे

3 . मधु शब्द (उकारांत स्त्रीलिंग )

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा मधु मधुनी मधूनि
व्दितीया मधु मधुनी मधूनि
तृतीया मधुना मधुभ्याम् मधुभि:
चतुर्थी मधुने मधुभ्याम् मधुभ्य:
पंचमी मधुन: मधुभ्याम् मधुभ्य:
षष्ठी मधुन: मधुनो: मधूनाम्
सप्तमी मधुनि मधुनो: मधुषु
सम्बोधन हे मधो! हे मधु ! हे मधुनी ! हे मधूनि !

नोट- अश्रु ,अम्बु ,वसु ,जानु ,तालु आदि उकारांत नपुंसकलिंग शब्दों के रुप "मधु" के समान चलेंगे |

(सर्वनाम -शब्द )

1 तद्-वह (पुँल्लिंग )

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा स: तौ ते
व्दितीया तम् तौ तान्
तृतीया तेन ताभ्याम् तै:
चतुर्थी तस्मै ताभ्याम् तेभ्य:
पंचमी तस्मात् ताभ्याम् तेभ्य:
षष्ठी तस्य तयो: तेषाम्
सप्तमी तस्मिन् तयो: तेषु

2 तद् -वह (स्त्रीलिंग )

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा सा ते ता:
व्दितीया ताम् ते ता:
तृतीया तया ताभ्याम् ताभि:
चतुर्थी तस्यै ताभ्याम् ताभ्य:
पंचमी तस्या: ताभ्याम् ताभ्य:
षष्ठी तस्या: तयो: तासाम्
सप्तमी त्स्याम् तयो: तासु

3. तद् -वह (नपुंसकलिंग )

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा तत् ते तानि
व्दितीया तत् ते तानि
तृतीया तेन ताभ्याम् तै:
चतुर्थी तस्मै ताभ्याम् तेभ्य:
पंचमी तस्मात् ताभ्याम् तेभ्य:
षष्ठी तस्य तयो: तेषाम्
सप्तमी तस्मिन् तयो: तेषु

4 युष्मद् ( मध्यम पुरुष -‘तुम’ )

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा त्वम् युवाम् यूयम्
व्दितीया त्वाम् ,त्वा युवाम्, वाम् यूष्मान् ,व:
तृतीया त्वया युवाभ्याम् युष्माभि:
चतुर्थी तुभ्यम्,ते युवाभ्याम्,वाम् युष्मभ्यम्,व:
पंचमी त्वत् युवाभ्याम् युष्मत्
षष्ठी तव,ते युवयो:,वाम् युष्माकम्,व:
सप्तमी त्वयि युवयो: युष्मासु

वेबसाइट के होम पेज पर जाने के लिए क्लिक करे

Donate Now

Please donate for the development of Hindi Language. We wish you for a little amount. Your little amount will help for improve the staff.

कृपया हिंदी भाषा के विकास के लिए दान करें। हम आपको थोड़ी राशि की कामना करते हैं। आपकी थोड़ी सी राशि कर्मचारियों को बेहतर बनाने में मदद करेगी।

[paytmpay]