संज्ञा शब्द

1.आत्मन् (आत्मा) पुल्लिंग

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा आत्मा आत्मानौ आत्मान:
व्दितीया आत्मानम् आत्मानौ आत्मन:
तृतीया आत्मना आत्मभ्याम् आत्मभि:
चतुर्थी आत्मने आत्मभ्याम् आत्मभ्य:
पंचमी आत्मन: आत्मभ्याम् आत्मभ्य:
षष्ठी आत्मन: आत्मनो: आत्मानाम्
सप्तमी आत्मनि आत्मनो: आत्मसु
सम्बोधन हे आत्मन् ! हे आत्मानौ ! हे आत्मान:!

2.राजन् (राजा) पुल्लिंग

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा राजा राजानौ राजान:
व्दितीया राजानम् राजानौ राज्ञ:
तृतीया राज्ञा राजभ्याम् राजभि:
चतुर्थी राज्ञे ` राजभ्याम् राजभ्य:
पंचमी राज्ञ: राजभ्याम् राजभ्य:
षष्ठी राज्ञ: राज्ञो: राज्ञाम्
सप्तमी राज्ञि,राजनि राज्ञो: राजसु
सम्बोधन हे राजन्! हे राजानौ ! हे राजान:!

3. नामन् (नाम) नपुंसकलिंग

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा नाम नामनी ,नाम्नी नामानि
व्दितीया नाम नामनी, नाम्नी नामानि
तृतीया नाम्ना नामभ्याम् नामभि:
चतुर्थी नाम्ने नामभ्याम् नामभ्य:
पंचमी नाम्न: नामभ्याम् नामभ्य:
षष्ठी नाम्न: नाम्नो: नाम्नाम्
सप्तमी नाम्नि,नामनि नाम्नो: नामसु
सम्बोधन हे नाम, हे नामन्! हे नामनी,नाम्नी! हे नामानि!

4. जगत् (संसार) नपुंसकलिंग

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा जगत् जगती जगन्ति
व्दितीया जगत् जगती जगन्ति
तृतीया जगता जगद्भ्याम् जगद्भि:
चतुर्थी जगते जगद्भ्याम् जगद्भ्य:
पंचमी जगत: जगद्भ्याम् जगद्भ्य:
षष्ठी जगत: जगतो: जगताम्
सप्तमी जगति जगतो: जगत्सु
सम्बोधन हे जगत्! हे जगती! हे जगन्ति !

5.सरित् (नदी) स्त्रीलिंग

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा सरित् सरितौ सरित:
व्दितीया सरितम् सरितौ सरित:
तृतीया सरिता सरिद्भ्याम् सरिद्भि:
चतुर्थी सरिते सरिद्भ्याम् सरिद्भ्य:
पंचमी सरित: सरिद्भ्याम् सरिद्भ्य:
षष्ठी सरित: सरितो: सरिताम्
सप्तमी सरिति सरितो: सरित्सु
सम्बोधन हे सरित् ! हे सरितौ ! हे सरित: !

सर्वनाम शब्द

1.सर्व (सब) पुल्लिंग

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा सर्व: सर्वौ सर्वे
व्दितीया सर्वम् सर्वौ सर्वान्
तृतीया सर्वेण सर्वाभ्याम् सर्वै:
चतुर्थी सर्वस्मै सर्वाभ्याम् सर्वेभ्य:
पंचमी सर्वस्मात् सर्वाभ्याम् सर्वेभ्य:
षष्ठी सर्वस्य सर्वयो: सर्वेषाम्
सप्तमी सर्वस्मिन् सर्वयो: सर्वेषु

सर्व (सब ) स्त्रीलिंग

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा सर्वा सर्वे सर्वा:
व्दितीया सर्वाम् सर्वे सर्वा:
तृतीया सर्वया सर्वाभ्याम् सर्वाभि:
चतुर्थी सर्वस्यै सर्वाभ्याम् सर्वाभ्य:
पंचमी सर्वस्या: सर्वाभ्याम् सर्वाभ्य:
षष्ठी सर्वस्या: सर्वयो: सर्वासाम्
सप्तमी सर्वस्याम् सर्वयो: सर्वासु

सर्व (सब ) नपुंसकलिंग

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा सर्वम् सर्वे सर्वाणि
व्दितीया सर्वम् सर्वे सर्वाणि
तृतीया सर्वेण सर्वाभ्याम् सर्वै:
चतुर्थी सर्वस्मै सर्वाभ्याम् सर्वेभ्य:
पंचमी सर्वस्मात् सर्वाभ्याम् सर्वेभ्य:
षष्ठी सर्वस्य सर्वयो: सर्वेषाम्
सप्तमी सर्वस्मिन् सर्वयो: सर्वेषु

2.इदम् (यह ) पुल्लिंग

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा अयम् इमौ इमे
व्दितीया इमम्, एनम् इमौ, एनौ इमान्,एनान्
तृतीया अनेन,एनेन आभ्याम् एभि:
चतुर्थी अस्मै आभ्याम् एभ्य:
पंचमी अस्मात् आभ्याम् एभ्य:
षष्ठी अस्य अनयो:,एनयो: एषाम्
सप्तमी अस्मिन् अनयो:,एनयो: एषु

इदम् (यह ) स्त्रीलिंग

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा इयम् इमे इमा:
व्दितीया इमाम् इमे, एने इमा:, एना:
तृतीया अनया , एनया आभ्याम् आभि:
चतुर्थी अस्यै आभ्याम् आभ्य:
पंचमी अस्या: आभ्याम् आभ्य:
षष्ठी अस्या: अनयो:,एनयो: आसाम्
सप्तमी अस्याम् अनयो:,एनयो: आसु

इदम् (यह) नपुंसकलिंग

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा इदम् इमे इमानि
व्दितीया इदम्, एनत् इमे , एने इमानि,एनानि
तृतीया अनेन,एनेन आभ्याम् एभि:
चतुर्थी अस्मै आभ्याम् एभ्य:
पंचमी अस्मात्,द् आभ्याम् एभ्य:
षष्ठी अस्य अनयो:,एनयो: एषाम्
सप्तमी अस्मिन् अनयो:,एनयो: एषु

नोट- एतत् (एत) ,किम्(क) सर्वनाम शब्दों के रूप ‘यत्’ सर्वनाम के समान होते हैं |

3.यद् (जो) पुल्लिंग

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा य: यौ ये
व्दितीया यम् यौ यान्
तृतीया येन याभ्याम् यै:
चतुर्थी यस्मै याभ्याम् येभ्य:
पंचमी यस्मात् ,द् याभ्याम् येभ्य:
षष्ठी यस्य ययो: येषाम्
सप्तमी यस्मिन् ययो: येषु

यद् (यह) स्त्रीलिंग

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा या ये या:
व्दितीया याम् ये या:
तृतीया यया याभ्याम् याभि:
चतुर्थी यस्यै याभ्याम् याभ्य:
पंचमी यस्या: याभ्याम् याभ्य:
षष्ठी यस्या: ययो: यासाम्
सप्तमी यस्याम् ययो: यासु

यद् (यह) नपुंसकलिंग

विभक्ति एकवचन व्दिवचन बहुवचन
प्रथमा यत् ये यानि
व्दितीया यत् ये यानि
तृतीया येन याभ्याम् यै:
चतुर्थी यस्मै याभ्याम् येभ्य:
पंचमी यस्मात् याभ्याम् येभ्य:
षष्ठी यस्य ययो: येषाम्
सप्तमी यस्मिन् ययो: येषु

Leave a Reply

Your email address will not be published.

*

वेबसाइट के होम पेज पर जाने के लिए क्लिक करे

Donate Now

Please donate for the development of Hindi Language. We wish you for a little amount. Your little amount will help for improve the staff.

कृपया हिंदी भाषा के विकास के लिए दान करें। हम आपको थोड़ी राशि की कामना करते हैं। आपकी थोड़ी सी राशि कर्मचारियों को बेहतर बनाने में मदद करेगी।

[paytmpay]